Kavya Prakash Manusratya Doshvichar
Main Article Content
Abstract
शोधपत्रेस्मिन् प्रामुख्येन आचार्यमम्मटमतमनुसृत्य काव्यदोषाणां विश्लेषणं विधीयते। अलंङ्कारशास्त्रे भरतमुनेः नाट्यशास्त्रमारभ्य अद्य यावत् काव्यदोषाणां स्वरूपविचारः सर्वत्र ग्रन्थेषु ईशद्भेदपुरःस्सरं प्रतिपादितः वर्तते। तत्र काव्यप्रकाशे आचार्यमम्मटः काव्यदोषं तत्स्वरूपञ्च कथं व्याख्याति, अन्यग्रन्थेभ्यो अत्र को भेदः, किं वा वैशिष्ट्यमित्यादि लक्षणमुद्धृत्य प्रतिपादयितुमत्र प्रयासः क्रियते। अपि च रसदोषाः, दोषापवादाश्च के इत्यादिविषये आचार्यमम्मटस्य विशिष्टं यन्मतं विद्यते तदपि सोदाहरणमत्र उदाह्रियते। एवं च प्रामुख्येन काव्यदोषाः, तत्स्वरूपं, भेदाः एवं च वैशिष्ट्यं पुरोधाय काव्यप्रकाशकारस्य मतानां तदितराणामाचार्याणाञ्च तुलनया साररूपेण प्रतिपाद्यते।